【最終】仏陀はアートマンを説いた!?【決着】9

このエントリーをはてなブックマークに追加
5272/2 旧7
原文な。

1. paThamanibbAnapaTisaMyuttasuttaM
71.evaM me sutaM. ekaM samayaM bhagavA sAvatthiyaM viharati jetavane anAthapiNDikassa ArAme.
tena kho pana samayena bhagavA bhikkhU
nibbAnapaTisaMyuttAya dhammiyA kathAya sandasseti samAdapeti samuttejeti sampahaMseti.
tedha bhikkhU aTThiM katvA manasi katvA sabbaM cetaso samannAharitvA ohitasotA dhammaM suNanti.
atha kho bhagavA etamatthaM viditvA tAyaM velAyaM imaM udAnaM udAnesi -

''atthi, bhikkhave, tad 【AyatanaM】,
yattha na eva pathavI, na Apo, na tejo, na vAyo,
na AkAsa-anaJcAyatanaM, na viJJANaJcAyatanaM,
na AkiJcaJJAyatanaM, na nevasaJJAnAsaJJAyatanaM,
na ayaM loko, na paraloko, na ubho candimasUriyA.
tatra-apa-【ahaM】, bhikkhave, 【na】 eva AgatiM 【vadAmi】,na gatiM, na ThitiM, na cutiM, na upapattiM;
【appatiTThaM, appavattaM, an ArammaNaM】 eva 【etaM】.
【esa】 【vanto dukkhassA】''ti.

 ※【 】は引用者が挿入