このエントリーをはてなブックマークに追加
319神も仏も名無しさん
>阿含宗という宗教169
>788 :ひみちゅ& ◆Rd4D8dMLnGan :2009/10/25(日) 17:30:12 ID:rqrhK7nf
「慈」の実践的には、功徳がある。
増支部経典
1、安らかに眠る(sukhaṃ supati)
2、安らかに目覚める(sukhaṃ paṭibujjhati)
3、悪夢を見ない(na pāpakaṃ supinaṃ passati)
4、人びとに好かれる(manussānaṃ piyo hoti)
5、人間以外からも愛される(amanussānaṃ piyo hoti)
6、神々が守護する(devatā rakkhanti)
7、火、毒、剣を受けない(nāssa aggi vā visaṃ vā satthaṃ vā kamati)
8、速やかに精神集中する(tuvataṃ cittaṃ samādhiyati)
9、顔色が輝く(mukha― vaṇṇo pasīdati)
10、死期に動転しない(asaṃmūḷho kālaṃ karoti)
11、上位に達しなくても梵天界に赴く(uttarim appaṭivijjhanto brahma― lokūpago hot )