■原始仏教談話室 その4■

このエントリーをはてなブックマークに追加
379名無しさん@3周年
>>370
aparaM pana bhante etad AnutariyaM yathA bhagavA dhammaM deseTi sassatavAdesu.
tayo 'me bhante sassatavAdA.
idha bhante ekacco samaNo vA brAhmaNo vA 〜 ayaM paThamo sassatavAdo.
puna ca paraM bhante idh' ekacco 〜 ayaM dutiyo sassatavAdo.
puna ca paraM bhante idh' ekacco 〜 ayaM tatiyo sassatavAdo.
etad AnuttariyaM bhante sassatavAdesu.

上記のどこが、「釈尊が説き」の部分になるのか?
三つ目のみを釈尊と結びつける必然性がどこにあるのか?
もし結びつけるなら三つ全てであろう?
「また尊師よ。世尊は常住論についてこの無上なる教えを説かれた。」
というのだから。