御真言集 第六

このエントリーをはてなブックマークに追加
393名無しさん@京都板じゃないよ
Usnisa-vijaya-dharani 仏頂尊勝陀羅尼

1:Namo bhagavate trairokya-prativisistaya buddhaya bhagavate
過去・現在・未来に於いて、最も勝れたる仏陀世尊に帰命し奉る。

2:tad-yata Om
即ち、オーム

3:visodhaya visodhaya samasama-samantabhasa-spharana-gati-gahana-svabhava-visuddhe
甚平等にして地獄まで普く照らすを自性とする清浄尊よ、除き除きて、浄化したまえ。

4:abhisincatuman sugatavara-bacan amrt abhisekair maha-mantra padair ahara ahara
我に灌頂したまえ。善逝(仏陀)の妙言説である甘露灌頂の大真言句を以て、導き到らしたまえ。

5:ayuhsamdharani sodhaya sodhaya, gagana-visuddhe usnisa-vijaya visuddhe,
sahasra-rasmi-samcodite sarva-tathagatavalokani sat-paramitaparipurani,
sarva-tathagata hrdyadhistanadhisthite maha-mudre vajra-kaya-samhatana-visuddhe,
sarvavarana-bhaya-durgati-parivisuddhe,

無量寿尊よ、清め給え、清め給え。虚空遍浄尊よ、仏頂最勝遍浄尊よ、
衆生を驚覚させる千光明尊よ、一切如来の仰ぎ見る尊よ、六波羅蜜の行を完成せし尊よ。
一切如来の心真言の加持力によって加持される尊よ。広く衆生の成仏を計る尊よ。金剛身に集成されたる遍浄尊よ。
一切の惑障・怖畏・悪趣を浄化する尊よ。
394名無しさん@京都板じゃないよ:04/02/19 05:28
6:pratini-vartaya ayuh-suddhe samayadhisthite mani mani mahamani,

転迷開悟せしめたまえ。慧命清浄尊よ。宝珠中の宝珠尊よ。大宝珠尊よ。

7:tathata-bhuta-koti-parisuddhe, visphuta-buddhi-suddhe jaya jaya vijaya smara smara,

真如実際に遍浄なる尊よ、開敷せる仏智による清浄尊よ、撃て撃て、催け催け。憶持憶念したまえ。

8:sarva-buddhadhisthana-suddhe vajri vajragarbhe vajram bhavatu mama sariram,
sarva-sattvanam ca, kaya-parivisuddhe,

一切仏智に加持される清浄尊よ。金剛尊よ。金剛蔵尊よ。我等と
一切衆生の身体を金剛身たらしめたまえ。身体極清浄尊よ。

9:sarva-gati-parisuddhe sarva-tathagatagatas ca me samasvasayantu,
sarva-tathagata-samasvasadhisthite, budhaya budhaya, vibudhaya vibudhaya, bodhaya bodhaya,
vibodhaya vibodhaya,
samanta-parisuddhe, sarva-tathagata-hrdyadhisthanadhisthita-mahamudre,

一切生趣を全く清浄ならしむる尊よ、我が身を極清浄ならしめ給え。
一切如来は我を激励したまえ。一切如来に激励護持されたる尊よ、成覚したまえ、成覚したまえ
みそなわしたまえ、みそなわしたまえ、成覚せしめたまえ、成覚せしめたまえ、成仏せしめたまえ
普遍清浄尊よ、一切如来の心真言の加持力によって加持せされ、広く衆生の成仏を計る尊よ。

10:svaha.

成就あれ。
395名無しさん@京都板じゃないよ:04/02/19 06:09
>393, >394
完全に本からのコピペです・・・

他の御真言でも既出の単語がありますね
maha-mudre マカボダレイ maha-mudra マカボダラ
mani マニ
pratini-vartaya ハラチニバリタ →pra-varttaya ハラバリタヤ

光明真言にありますね。

sat-paramita シャタ・ハラミタ prajnna-paramita ハンニャ・ハラミタ
hrdyadhistanaの、hrdyaキリダヤ、prajnna-paramita-hrdya-sutram→プラジュニャー・パーラーミタ・フリダヤ・スートラ
 
般若心経です。

visuddhe ビシュデイ(清浄)→ヴィシュッダ○○○○
sahasra サハスラ→サハスラーラ○○○○ってありますね(千1000=インドでは無限を表す言葉らしい)

あらためて、自分も勉強になりました。←殆ど自己満足、慢心せぬよう努めます・・・

追伸
北海大将智様、>337の宝筐印陀羅尼、ありがとうございました。